Not known Details About bhairav kavach

Wiki Article



೧೬

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी click here सुतः ॥

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

೨೦

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

೧೮

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥



ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page